ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:49 - सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुः स्थित्वा तमाह्वातुं समादिदेश, ततो लोकास्तमन्धमाहूय बभाषिरे, हे नर, स्थिरो भव, उत्तिष्ठ, स त्वामाह्वयति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুঃ স্থিৎৱা তমাহ্ৱাতুং সমাদিদেশ, ততো লোকাস্তমন্ধমাহূয বভাষিৰে, হে নৰ, স্থিৰো ভৱ, উত্তিষ্ঠ, স ৎৱামাহ্ৱযতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুঃ স্থিৎৱা তমাহ্ৱাতুং সমাদিদেশ, ততো লোকাস্তমন্ধমাহূয বভাষিরে, হে নর, স্থিরো ভৱ, উত্তিষ্ঠ, স ৎৱামাহ্ৱযতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုး သ္ထိတွာ တမာဟွာတုံ သမာဒိဒေၑ, တတော လောကာသ္တမန္ဓမာဟူယ ဗဘာၐိရေ, ဟေ နရ, သ္ထိရော ဘဝ, ဥတ္တိၐ္ဌ, သ တွာမာဟွယတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzuH sthitvA tamAhvAtuM samAdidEza, tatO lOkAstamandhamAhUya babhASirE, hE nara, sthirO bhava, uttiSTha, sa tvAmAhvayati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુઃ સ્થિત્વા તમાહ્વાતું સમાદિદેશ, તતો લોકાસ્તમન્ધમાહૂય બભાષિરે, હે નર, સ્થિરો ભવ, ઉત્તિષ્ઠ, સ ત્વામાહ્વયતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzuH sthitvA tamAhvAtuM samAdideza, tato lokAstamandhamAhUya babhASire, he nara, sthiro bhava, uttiSTha, sa tvAmAhvayati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:49
9 अन्तरसन्दर्भाः  

ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्।


तदा स उत्तरीयवस्त्रं निक्षिप्य प्रोत्थाय यीशोः समीपं गतः।


तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।


इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।


अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।


अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।