ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:46 - सत्यवेदः। Sanskrit NT in Devanagari

अथ ते यिरीहोनगरं प्राप्तास्तस्मात् शिष्यै र्लोकैश्च सह यीशो र्गमनकाले टीमयस्य पुत्रो बर्टीमयनामा अन्धस्तन्मार्गपार्श्वे भिक्षार्थम् उपविष्टः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ তে যিৰীহোনগৰং প্ৰাপ্তাস্তস্মাৎ শিষ্যৈ ৰ্লোকৈশ্চ সহ যীশো ৰ্গমনকালে টীমযস্য পুত্ৰো বৰ্টীমযনামা অন্ধস্তন্মাৰ্গপাৰ্শ্ৱে ভিক্ষাৰ্থম্ উপৱিষ্টঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ তে যিরীহোনগরং প্রাপ্তাস্তস্মাৎ শিষ্যৈ র্লোকৈশ্চ সহ যীশো র্গমনকালে টীমযস্য পুত্রো বর্টীমযনামা অন্ধস্তন্মার্গপার্শ্ৱে ভিক্ষার্থম্ উপৱিষ্টঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ တေ ယိရီဟောနဂရံ ပြာပ္တာသ္တသ္မာတ် ၑိၐျဲ ရ္လောကဲၑ္စ သဟ ယီၑော ရ္ဂမနကာလေ ဋီမယသျ ပုတြော ဗရ္ဋီမယနာမာ အန္ဓသ္တန္မာရ္ဂပါရ္ၑွေ ဘိက္ၐာရ္ထမ် ဥပဝိၐ္ဋး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha tE yirIhOnagaraM prAptAstasmAt ziSyai rlOkaizca saha yIzO rgamanakAlE TImayasya putrO barTImayanAmA andhastanmArgapArzvE bhikSArtham upaviSTaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ તે યિરીહોનગરં પ્રાપ્તાસ્તસ્માત્ શિષ્યૈ ર્લોકૈશ્ચ સહ યીશો ર્ગમનકાલે ટીમયસ્ય પુત્રો બર્ટીમયનામા અન્ધસ્તન્માર્ગપાર્શ્વે ભિક્ષાર્થમ્ ઉપવિષ્ટઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha te yirIhonagaraM prAptAstasmAt ziSyai rlokaizca saha yIzo rgamanakAle TImayasya putro barTImayanAmA andhastanmArgapArzve bhikSArtham upaviSTaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:46
9 अन्तरसन्दर्भाः  

तस्य वपनकाले कतिपयबीजेषु मार्गपार्श्वे पतितेषु विहगास्तानि भक्षितवन्तः।


सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्;


कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।


अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्


यदा यीशु र्यिरीहोपुरं प्रविश्य तन्मध्येन गच्छंस्तदा


अपरञ्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति?