इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
मार्क 10:45 - सत्यवेदः। Sanskrit NT in Devanagari यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো মনুষ্যপুত্ৰঃ সেৱ্যো ভৱিতুং নাগতঃ সেৱাং কৰ্ত্তাং তথানেকেষাং পৰিত্ৰাণস্য মূল্যৰূপস্ৱপ্ৰাণং দাতুঞ্চাগতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো মনুষ্যপুত্রঃ সেৱ্যো ভৱিতুং নাগতঃ সেৱাং কর্ত্তাং তথানেকেষাং পরিত্রাণস্য মূল্যরূপস্ৱপ্রাণং দাতুঞ্চাগতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော မနုၐျပုတြး သေဝျော ဘဝိတုံ နာဂတး သေဝါံ ကရ္တ္တာံ တထာနေကေၐာံ ပရိတြာဏသျ မူလျရူပသွပြာဏံ ဒါတုဉ္စာဂတး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO manuSyaputraH sEvyO bhavituM nAgataH sEvAM karttAM tathAnEkESAM paritrANasya mUlyarUpasvaprANaM dAtunjcAgataH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો મનુષ્યપુત્રઃ સેવ્યો ભવિતું નાગતઃ સેવાં કર્ત્તાં તથાનેકેષાં પરિત્રાણસ્ય મૂલ્યરૂપસ્વપ્રાણં દાતુઞ્ચાગતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato manuSyaputraH sevyo bhavituM nAgataH sevAM karttAM tathAnekeSAM paritrANasya mUlyarUpasvaprANaM dAtuJcAgataH| |
इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।
यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।