ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।
मार्क 10:36 - सत्यवेदः। Sanskrit NT in Devanagari ततः स कथितवान्, युवां किमिच्छथः? किं मया युष्मदर्थं करणीयं? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স কথিতৱান্, যুৱাং কিমিচ্ছথঃ? কিং মযা যুষ্মদৰ্থং কৰণীযং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স কথিতৱান্, যুৱাং কিমিচ্ছথঃ? কিং মযা যুষ্মদর্থং করণীযং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ကထိတဝါန်, ယုဝါံ ကိမိစ္ဆထး? ကိံ မယာ ယုၐ္မဒရ္ထံ ကရဏီယံ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa kathitavAn, yuvAM kimicchathaH? kiM mayA yuSmadarthaM karaNIyaM? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ કથિતવાન્, યુવાં કિમિચ્છથઃ? કિં મયા યુષ્મદર્થં કરણીયં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa kathitavAn, yuvAM kimicchathaH? kiM mayA yuSmadarthaM karaNIyaM? |
ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।
तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय।
ततो यीशुस्तमवदत् त्वया किं प्रार्थ्यते? तुभ्यमहं किं करिष्यामी? तदा सोन्धस्तमुवाच, हे गुरो मदीया दृष्टिर्भवेत्।
यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।