ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:35 - सत्यवेदः। Sanskrit NT in Devanagari

ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ সিৱদেঃ পুত্ৰৌ যাকূব্যোহনৌ তদন্তিকম্ এত্য প্ৰোচতুঃ, হে গুৰো যদ্ আৱাভ্যাং যাচিষ্যতে তদস্মদৰ্থং ভৱান্ কৰোতু নিৱেদনমিদমাৱযোঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ সিৱদেঃ পুত্রৌ যাকূব্যোহনৌ তদন্তিকম্ এত্য প্রোচতুঃ, হে গুরো যদ্ আৱাভ্যাং যাচিষ্যতে তদস্মদর্থং ভৱান্ করোতু নিৱেদনমিদমাৱযোঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သိဝဒေး ပုတြော် ယာကူဗျောဟနော် တဒန္တိကမ် ဧတျ ပြောစတုး, ဟေ ဂုရော ယဒ် အာဝါဘျာံ ယာစိၐျတေ တဒသ္မဒရ္ထံ ဘဝါန် ကရောတု နိဝေဒနမိဒမာဝယေား၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sivadEH putrau yAkUbyOhanau tadantikam Etya prOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaM bhavAn karOtu nivEdanamidamAvayOH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સિવદેઃ પુત્રૌ યાકૂબ્યોહનૌ તદન્તિકમ્ એત્ય પ્રોચતુઃ, હે ગુરો યદ્ આવાભ્યાં યાચિષ્યતે તદસ્મદર્થં ભવાન્ કરોતુ નિવેદનમિદમાવયોઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sivadeH putrau yAkUbyohanau tadantikam etya procatuH, he guro yad AvAbhyAM yAciSyate tadasmadarthaM bhavAn karotu nivedanamidamAvayoH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:35
10 अन्तरसन्दर्भाः  

अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।


ततः स कथितवान्, युवां किमिच्छथः? किं मया युष्मदर्थं करणीयं?


अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,


अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।


अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।