मार्क 10:26 - सत्यवेदः। Sanskrit NT in Devanagari तदा शिष्या अतीव विस्मिताः परस्परं प्रोचुः, तर्हि कः परित्राणं प्राप्तुं शक्नोति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শিষ্যা অতীৱ ৱিস্মিতাঃ পৰস্পৰং প্ৰোচুঃ, তৰ্হি কঃ পৰিত্ৰাণং প্ৰাপ্তুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শিষ্যা অতীৱ ৱিস্মিতাঃ পরস্পরং প্রোচুঃ, তর্হি কঃ পরিত্রাণং প্রাপ্তুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑိၐျာ အတီဝ ဝိသ္မိတား ပရသ္ပရံ ပြောစုး, တရှိ ကး ပရိတြာဏံ ပြာပ္တုံ ၑက္နောတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA ziSyA atIva vismitAH parasparaM prOcuH, tarhi kaH paritrANaM prAptuM zaknOti? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શિષ્યા અતીવ વિસ્મિતાઃ પરસ્પરં પ્રોચુઃ, તર્હિ કઃ પરિત્રાણં પ્રાપ્તું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA ziSyA atIva vismitAH parasparaM procuH, tarhi kaH paritrANaM prAptuM zaknoti? |
ततो यीशुस्तान् विलोक्य बभाषे, तन् नरस्यासाध्यं किन्तु नेश्वरस्य, यतो हेतोरीश्वरस्य सर्व्वं साध्यम्।
अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।
तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।
पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।
ते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्।