मार्क 10:19 - सत्यवेदः। Sanskrit NT in Devanagari परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৰস্ত্ৰীং নাভিগচ্ছ; নৰং মা ঘাতয; স্তেযং মা কুৰু; মৃষাসাক্ষ্যং মা দেহি; হিংসাঞ্চ মা কুৰু; পিতৰৌ সম্মন্যস্ৱ; নিদেশা এতে ৎৱযা জ্ঞাতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পরস্ত্রীং নাভিগচ্ছ; নরং মা ঘাতয; স্তেযং মা কুরু; মৃষাসাক্ষ্যং মা দেহি; হিংসাঞ্চ মা কুরু; পিতরৌ সম্মন্যস্ৱ; নিদেশা এতে ৎৱযা জ্ঞাতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပရသ္တြီံ နာဘိဂစ္ဆ; နရံ မာ ဃာတယ; သ္တေယံ မာ ကုရု; မၖၐာသာက္ၐျံ မာ ဒေဟိ; ဟိံသာဉ္စ မာ ကုရု; ပိတရော် သမ္မနျသွ; နိဒေၑာ ဧတေ တွယာ ဇ္ဉာတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script parastrIM nAbhigaccha; naraM mA ghAtaya; stEyaM mA kuru; mRSAsAkSyaM mA dEhi; hiMsAnjca mA kuru; pitarau sammanyasva; nidEzA EtE tvayA jnjAtAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પરસ્ત્રીં નાભિગચ્છ; નરં મા ઘાતય; સ્તેયં મા કુરુ; મૃષાસાક્ષ્યં મા દેહિ; હિંસાઞ્ચ મા કુરુ; પિતરૌ સમ્મન્યસ્વ; નિદેશા એતે ત્વયા જ્ઞાતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script parastrIM nAbhigaccha; naraM mA ghAtaya; steyaM mA kuru; mRSAsAkSyaM mA dehi; hiMsAJca mA kuru; pitarau sammanyasva; nidezA ete tvayA jJAtAH| |
परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।
अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।
यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।
एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।
यतो हेतोस्त्वं परदारान् मा गच्छेति यः कथितवान् स एव नरहत्यां मा कुर्य्या इत्यपि कथितवान् तस्मात् त्वं परदारान् न गत्वा यदि नरहत्यां करोषि तर्हि व्यवस्थालङ्घी भवसि।