ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय।
मार्क 10:18 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरुवाच, मां परमं कुतो वदसि? विनेश्वरं कोपि परमो न भवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰুৱাচ, মাং পৰমং কুতো ৱদসি? ৱিনেশ্ৱৰং কোপি পৰমো ন ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরুৱাচ, মাং পরমং কুতো ৱদসি? ৱিনেশ্ৱরং কোপি পরমো ন ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရုဝါစ, မာံ ပရမံ ကုတော ဝဒသိ? ဝိနေၑွရံ ကောပိ ပရမော န ဘဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuruvAca, mAM paramaM kutO vadasi? vinEzvaraM kOpi paramO na bhavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરુવાચ, માં પરમં કુતો વદસિ? વિનેશ્વરં કોપિ પરમો ન ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuruvAca, mAM paramaM kuto vadasi? vinezvaraM kopi paramo na bhavati| |
ततः स उवाच, मां परमं कुतो वदसि? विनेश्चरं न कोपि परमः, किन्तु यद्यनन्तायुः प्राप्तुं वाञ्छसि, तर्ह्याज्ञाः पालय।
अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं?
परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः।
विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।