युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
मार्क 10:15 - सत्यवेदः। Sanskrit NT in Devanagari युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মানহং যথাৰ্থং ৱচ্মি, যঃ কশ্চিৎ শিশুৱদ্ ভূৎৱা ৰাজ্যমীশ্ৱৰস্য ন গৃহ্লীযাৎ স কদাপি তদ্ৰাজ্যং প্ৰৱেষ্টুং ন শক্নোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মানহং যথার্থং ৱচ্মি, যঃ কশ্চিৎ শিশুৱদ্ ভূৎৱা রাজ্যমীশ্ৱরস্য ন গৃহ্লীযাৎ স কদাপি তদ্রাজ্যং প্রৱেষ্টুং ন শক্নোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာနဟံ ယထာရ္ထံ ဝစ္မိ, ယး ကၑ္စိတ် ၑိၑုဝဒ် ဘူတွာ ရာဇျမီၑွရသျ န ဂၖဟ္လီယာတ် သ ကဒါပိ တဒြာဇျံ ပြဝေၐ္ဋုံ န ၑက္နောတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM na zaknOti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માનહં યથાર્થં વચ્મિ, યઃ કશ્ચિત્ શિશુવદ્ ભૂત્વા રાજ્યમીશ્વરસ્ય ન ગૃહ્લીયાત્ સ કદાપિ તદ્રાજ્યં પ્રવેષ્ટું ન શક્નોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM praveSTuM na zaknoti| |
युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।
युष्माभिः परित्राणाय वृद्धिप्राप्त्यर्थं नवजातशिशुभिरिव प्रकृतं वाग्दुग्धं पिपास्यतां।