अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।
मार्क 10:11 - सत्यवेदः। Sanskrit NT in Devanagari ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোৱদৎ কশ্চিদ্ যদি স্ৱভাৰ্য্যাং ত্যক্তৱান্যাম্ উদ্ৱহতি তৰ্হি স স্ৱভাৰ্য্যাযাঃ প্ৰাতিকূল্যেন ৱ্যভিচাৰী ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোৱদৎ কশ্চিদ্ যদি স্ৱভার্য্যাং ত্যক্তৱান্যাম্ উদ্ৱহতি তর্হি স স্ৱভার্য্যাযাঃ প্রাতিকূল্যেন ৱ্যভিচারী ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သောဝဒတ် ကၑ္စိဒ် ယဒိ သွဘာရျျာံ တျက္တဝါနျာမ် ဥဒွဟတိ တရှိ သ သွဘာရျျာယား ပြာတိကူလျေန ဝျဘိစာရီ ဘဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sOvadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyEna vyabhicArI bhavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોવદત્ કશ્ચિદ્ યદિ સ્વભાર્ય્યાં ત્યક્તવાન્યામ્ ઉદ્વહતિ તર્હિ સ સ્વભાર્ય્યાયાઃ પ્રાતિકૂલ્યેન વ્યભિચારી ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sovadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyena vyabhicArI bhavati| |
अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।
यः कश्चित् स्वीयां भार्य्यां विहाय स्त्रियमन्यां विवहति स परदारान् गच्छति, यश्च ता त्यक्तां नारीं विवहति सोपि परदारान गच्छति।
एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।
भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव।
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।