मार्क 1:43 - सत्यवेदः। Sanskrit NT in Devanagari तदा स तं विसृजन् गाढमादिश्य जगाद अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তং ৱিসৃজন্ গাঢমাদিশ্য জগাদ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তং ৱিসৃজন্ গাঢমাদিশ্য জগাদ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တံ ဝိသၖဇန် ဂါဎမာဒိၑျ ဇဂါဒ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa taM visRjan gAPhamAdizya jagAda સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તં વિસૃજન્ ગાઢમાદિશ્ય જગાદ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa taM visRjan gADhamAdizya jagAda |
ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्।
सावधानो भव कथामिमां कमपि मा वद; स्वात्मानं याजकं दर्शय, लोकेभ्यः स्वपरिष्कृतेः प्रमाणदानाय मूसानिर्णीतं यद्दानं तदुत्सृजस्व च।
तत एतस्यै किञ्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न ज्ञापयतेति दृढमादिष्टवान्।
अथ स तान् वाढमित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्;
ततस्तस्याः पितरौ विस्मयं गतौ किन्तु स तावादिदेश घटनाया एतस्याः कथां कस्मैचिदपि मा कथयतं।