अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
मार्क 1:41 - सत्यवेदः। Sanskrit NT in Devanagari ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ কৃপালু ৰ্যীশুঃ কৰৌ প্ৰসাৰ্য্য তং স্পষ্ট্ৱা কথযামাস সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ কৃপালু র্যীশুঃ করৌ প্রসার্য্য তং স্পষ্ট্ৱা কথযামাস သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ကၖပါလု ရျီၑုး ကရော် ပြသာရျျ တံ သ္ပၐ္ဋွာ ကထယာမာသ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ કૃપાલુ ર્યીશુઃ કરૌ પ્રસાર્ય્ય તં સ્પષ્ટ્વા કથયામાસ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa |
अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्।
तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।
अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।
तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।