ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 1:30 - सत्यवेदः। Sanskrit NT in Devanagari

तदा पितरस्य श्वश्रूर्ज्वरपीडिता शय्यायामास्त इति ते तं झटिति विज्ञापयाञ्चक्रुः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পিতৰস্য শ্ৱশ্ৰূৰ্জ্ৱৰপীডিতা শয্যাযামাস্ত ইতি তে তং ঝটিতি ৱিজ্ঞাপযাঞ্চক্ৰুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পিতরস্য শ্ৱশ্রূর্জ্ৱরপীডিতা শয্যাযামাস্ত ইতি তে তং ঝটিতি ৱিজ্ঞাপযাঞ্চক্রুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပိတရသျ ၑွၑြူရ္ဇွရပီဍိတာ ၑယျာယာမာသ္တ ဣတိ တေ တံ ဈဋိတိ ဝိဇ္ဉာပယာဉ္စကြုး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taM jhaTiti vijnjApayAnjcakruH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પિતરસ્ય શ્વશ્રૂર્જ્વરપીડિતા શય્યાયામાસ્ત ઇતિ તે તં ઝટિતિ વિજ્ઞાપયાઞ્ચક્રુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA pitarasya zvazrUrjvarapIDitA zayyAyAmAsta iti te taM jhaTiti vijJApayAJcakruH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 1:30
7 अन्तरसन्दर्भाः  

अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे।


अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।


ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।


मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।


अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।


अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?