मार्क 1:25 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুস্তং তৰ্জযিৎৱা জগাদ তূষ্ণীং ভৱ ইতো বহিৰ্ভৱ চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুস্তং তর্জযিৎৱা জগাদ তূষ্ণীং ভৱ ইতো বহির্ভৱ চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုသ္တံ တရ္ဇယိတွာ ဇဂါဒ တူၐ္ဏီံ ဘဝ ဣတော ဗဟိရ္ဘဝ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhava ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુસ્તં તર્જયિત્વા જગાદ તૂષ્ણીં ભવ ઇતો બહિર્ભવ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzustaM tarjayitvA jagAda tUSNIM bhava ito bahirbhava ca| |
भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।
ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।
अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।
ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।
सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति।