ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?
मार्क 1:22 - सत्यवेदः। Sanskrit NT in Devanagari तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্যোপদেশাল্লোকা আশ্চৰ্য্যং মেনিৰে যতঃ সোধ্যাপকাইৱ নোপদিশন্ প্ৰভাৱৱানিৱ প্ৰোপদিদেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্যোপদেশাল্লোকা আশ্চর্য্যং মেনিরে যতঃ সোধ্যাপকাইৱ নোপদিশন্ প্রভাৱৱানিৱ প্রোপদিদেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျောပဒေၑာလ္လောကာ အာၑ္စရျျံ မေနိရေ ယတး သောဓျာပကာဣဝ နောပဒိၑန် ပြဘာဝဝါနိဝ ပြောပဒိဒေၑ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્યોપદેશાલ્લોકા આશ્ચર્ય્યં મેનિરે યતઃ સોધ્યાપકાઇવ નોપદિશન્ પ્રભાવવાનિવ પ્રોપદિદેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasyopadezAllokA AzcaryyaM menire yataH sodhyApakAiva nopadizan prabhAvavAniva propadideza| |
ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?
अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।
किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।