अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
मार्क 1:19 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং তৎস্থানাৎ কিঞ্চিদ্ দূৰং গৎৱা স সিৱদীপুত্ৰযাকূব্ তদ্ভ্ৰাতৃযোহন্ চ ইমৌ নৌকাযাং জালানাং জীৰ্ণমুদ্ধাৰযন্তৌ দৃষ্ট্ৱা তাৱাহূযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং তৎস্থানাৎ কিঞ্চিদ্ দূরং গৎৱা স সিৱদীপুত্রযাকূব্ তদ্ভ্রাতৃযোহন্ চ ইমৌ নৌকাযাং জালানাং জীর্ণমুদ্ধারযন্তৌ দৃষ্ট্ৱা তাৱাহূযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တတ္သ္ထာနာတ် ကိဉ္စိဒ် ဒူရံ ဂတွာ သ သိဝဒီပုတြယာကူဗ် တဒ္ဘြာတၖယောဟန် စ ဣမော် နော်ကာယာံ ဇာလာနာံ ဇီရ္ဏမုဒ္ဓါရယန္တော် ဒၖၐ္ဋွာ တာဝါဟူယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tatsthAnAt kinjcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyOhan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં તત્સ્થાનાત્ કિઞ્ચિદ્ દૂરં ગત્વા સ સિવદીપુત્રયાકૂબ્ તદ્ભ્રાતૃયોહન્ ચ ઇમૌ નૌકાયાં જાલાનાં જીર્ણમુદ્ધારયન્તૌ દૃષ્ટ્વા તાવાહૂયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM tatsthAnAt kiJcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyohan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat| |
अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।
अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,
अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि।
नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।