ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 1:18 - सत्यवेदः। Sanskrit NT in Devanagari

ततस्तौ तत्क्षणमेव जालानि परित्यज्य तस्य पश्चात् जग्मतुः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তৌ তৎক্ষণমেৱ জালানি পৰিত্যজ্য তস্য পশ্চাৎ জগ্মতুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তৌ তৎক্ষণমেৱ জালানি পরিত্যজ্য তস্য পশ্চাৎ জগ্মতুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တော် တတ္က္ၐဏမေဝ ဇာလာနိ ပရိတျဇျ တသျ ပၑ္စာတ် ဇဂ္မတုး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastau tatkSaNamEva jAlAni parityajya tasya pazcAt jagmatuH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તૌ તત્ક્ષણમેવ જાલાનિ પરિત્યજ્ય તસ્ય પશ્ચાત્ જગ્મતુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatastau tatkSaNameva jAlAni parityajya tasya pazcAt jagmatuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 1:18
9 अन्तरसन्दर्भाः  

तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।


युवां मम पश्चादागच्छतं, युवामहं मनुष्यधारिणौ करिष्यामि।


ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।


तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।


अनन्तरं सर्व्वासु नौसु तीरम् आनीतासु ते सर्व्वान् परित्यज्य तस्य पश्चाद्गामिनो बभूवुः।


किञ्चाधुनाप्यहं मत्प्रभोः ख्रीष्टस्य यीशो र्ज्ञानस्योत्कृष्टतां बुद्ध्वा तत् सर्व्वं क्षतिं मन्ये।