ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 1:16 - सत्यवेदः। Sanskrit NT in Devanagari

तदनन्तरं स गालीलीयसमुद्रस्य तीरे गच्छन् शिमोन् तस्य भ्राता अन्द्रियनामा च इमौ द्वौ जनौ मत्स्यधारिणौ सागरमध्ये जालं प्रक्षिपन्तौ दृष्ट्वा ताववदत्,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদনন্তৰং স গালীলীযসমুদ্ৰস্য তীৰে গচ্ছন্ শিমোন্ তস্য ভ্ৰাতা অন্দ্ৰিযনামা চ ইমৌ দ্ৱৌ জনৌ মৎস্যধাৰিণৌ সাগৰমধ্যে জালং প্ৰক্ষিপন্তৌ দৃষ্ট্ৱা তাৱৱদৎ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদনন্তরং স গালীলীযসমুদ্রস্য তীরে গচ্ছন্ শিমোন্ তস্য ভ্রাতা অন্দ্রিযনামা চ ইমৌ দ্ৱৌ জনৌ মৎস্যধারিণৌ সাগরমধ্যে জালং প্রক্ষিপন্তৌ দৃষ্ট্ৱা তাৱৱদৎ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒနန္တရံ သ ဂါလီလီယသမုဒြသျ တီရေ ဂစ္ဆန် ၑိမောန် တသျ ဘြာတာ အန္ဒြိယနာမာ စ ဣမော် ဒွေါ် ဇနော် မတ္သျဓာရိဏော် သာဂရမဓျေ ဇာလံ ပြက္ၐိပန္တော် ဒၖၐ္ဋွာ တာဝဝဒတ်,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadanantaraM sa gAlIlIyasamudrasya tIrE gacchan zimOn tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhyE jAlaM prakSipantau dRSTvA tAvavadat,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદનન્તરં સ ગાલીલીયસમુદ્રસ્ય તીરે ગચ્છન્ શિમોન્ તસ્ય ભ્રાતા અન્દ્રિયનામા ચ ઇમૌ દ્વૌ જનૌ મત્સ્યધારિણૌ સાગરમધ્યે જાલં પ્રક્ષિપન્તૌ દૃષ્ટ્વા તાવવદત્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadanantaraM sa gAlIlIyasamudrasya tIre gacchan zimon tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhye jAlaM prakSipantau dRSTvA tAvavadat,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 1:16
11 अन्तरसन्दर्भाः  

तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्


तेषां नामानीमानि, शिमोन् सिवदिपुत्रो


मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।


पितरनाम्ना ख्यातः शिमोन् तस्य भ्राता आन्द्रियश्च याकूब् योहन् च फिलिप् बर्थलमयश्च


ततः फिलिपो गत्वा आन्द्रियम् अवदत् पश्चाद् आन्द्रियफिलिपौ यीशवे वार्त्ताम् अकथयतां।


शिमोन् पितरस्य भ्राता आन्द्रियाख्यः शिष्याणामेको व्याहृतवान्


नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।