अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
मार्क 1:10 - सत्यवेदः। Sanskrit NT in Devanagari स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স জলাদুত্থিতমাত্ৰো মেঘদ্ৱাৰং মুক্তং কপোতৱৎ স্ৱস্যোপৰি অৱৰোহন্তমাত্মানঞ্চ দৃষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স জলাদুত্থিতমাত্রো মেঘদ্ৱারং মুক্তং কপোতৱৎ স্ৱস্যোপরি অৱরোহন্তমাত্মানঞ্চ দৃষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဇလာဒုတ္ထိတမာတြော မေဃဒွါရံ မုက္တံ ကပေါတဝတ် သွသျောပရိ အဝရောဟန္တမာတ္မာနဉ္စ ဒၖၐ္ဋဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ જલાદુત્થિતમાત્રો મેઘદ્વારં મુક્તં કપોતવત્ સ્વસ્યોપરિ અવરોહન્તમાત્માનઞ્ચ દૃષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa jalAdutthitamAtro meghadvAraM muktaM kapotavat svasyopari avarohantamAtmAnaJca dRSTavAn| |
अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्।
तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।