तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
लूका 9:8 - सत्यवेदः। Sanskrit NT in Devanagari यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका ऊचुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ কেচিদূচুৰ্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দৰ্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূৰ্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ কেচিদূচুর্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দর্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূর্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ကေစိဒူစုရျောဟန် ၑ္မၑာနာဒုဒတိၐ္ဌတ်၊ ကေစိဒူစုး, ဧလိယော ဒရ္ၑနံ ဒတ္တဝါန်; ဧဝမနျလောကာ ဦစုး ပူရွွီယး ကၑ္စိဒ် ဘဝိၐျဒွါဒီ သမုတ္ထိတး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH kEcidUcuryOhan zmazAnAdudatiSThat| kEcidUcuH, EliyO darzanaM dattavAn; EvamanyalOkA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ કેચિદૂચુર્યોહન્ શ્મશાનાદુદતિષ્ઠત્| કેચિદૂચુઃ, એલિયો દર્શનં દત્તવાન્; એવમન્યલોકા ઊચુઃ પૂર્વ્વીયઃ કશ્ચિદ્ ભવિષ્યદ્વાદી સમુત્થિતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH kecidUcuryohan zmazAnAdudatiSThat| kecidUcuH, eliyo darzanaM dattavAn; evamanyalokA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH| |
तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
अन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्।
ते प्रत्यूचुः त्वां योहनं मज्जकं वदन्ति किन्तु केपि केपि एलियं वदन्ति; अपरे केपि केपि भविष्यद्वादिनाम् एको जन इति वदन्ति।
ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।
तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।