ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।
लूका 9:6 - सत्यवेदः। Sanskrit NT in Devanagari अथ ते प्रस्थाय सर्व्वत्र सुसंवादं प्रचारयितुं पीडितान् स्वस्थान् कर्त्तुञ्च ग्रामेषु भ्रमितुं प्रारेभिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তে প্ৰস্থায সৰ্ৱ্ৱত্ৰ সুসংৱাদং প্ৰচাৰযিতুং পীডিতান্ স্ৱস্থান্ কৰ্ত্তুঞ্চ গ্ৰামেষু ভ্ৰমিতুং প্ৰাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তে প্রস্থায সর্ৱ্ৱত্র সুসংৱাদং প্রচারযিতুং পীডিতান্ স্ৱস্থান্ কর্ত্তুঞ্চ গ্রামেষু ভ্রমিতুং প্রারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တေ ပြသ္ထာယ သရွွတြ သုသံဝါဒံ ပြစာရယိတုံ ပီဍိတာန် သွသ္ထာန် ကရ္တ္တုဉ္စ ဂြာမေၐု ဘြမိတုံ ပြာရေဘိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tE prasthAya sarvvatra susaMvAdaM pracArayituM pIPitAn svasthAn karttunjca grAmESu bhramituM prArEbhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તે પ્રસ્થાય સર્વ્વત્ર સુસંવાદં પ્રચારયિતું પીડિતાન્ સ્વસ્થાન્ કર્ત્તુઞ્ચ ગ્રામેષુ ભ્રમિતું પ્રારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha te prasthAya sarvvatra susaMvAdaM pracArayituM pIDitAn svasthAn karttuJca grAmeSu bhramituM prArebhire| |
ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।
अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।
तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।
पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।