ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 9:46 - सत्यवेदः। Sanskrit NT in Devanagari

तदनन्तरं तेषां मध्ये कः श्रेष्ठः कथामेतां गृहीत्वा ते मिथो विवादं चक्रुः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদনন্তৰং তেষাং মধ্যে কঃ শ্ৰেষ্ঠঃ কথামেতাং গৃহীৎৱা তে মিথো ৱিৱাদং চক্ৰুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদনন্তরং তেষাং মধ্যে কঃ শ্রেষ্ঠঃ কথামেতাং গৃহীৎৱা তে মিথো ৱিৱাদং চক্রুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒနန္တရံ တေၐာံ မဓျေ ကး ၑြေၐ္ဌး ကထာမေတာံ ဂၖဟီတွာ တေ မိထော ဝိဝါဒံ စကြုး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAM gRhItvA tE mithO vivAdaM cakruH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદનન્તરં તેષાં મધ્યે કઃ શ્રેષ્ઠઃ કથામેતાં ગૃહીત્વા તે મિથો વિવાદં ચક્રુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadanantaraM teSAM madhye kaH zreSThaH kathAmetAM gRhItvA te mitho vivAdaM cakruH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 9:46
13 अन्तरसन्दर्भाः  

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।


कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।


यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला


विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।


समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।