ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 9:12 - सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च दिवावसन्ने सति द्वादशशिष्या यीशोरन्तिकम् एत्य कथयामासुः, वयमत्र प्रान्तरस्थाने तिष्ठामः, ततो नगराणि ग्रामाणि गत्वा वासस्थानानि प्राप्य भक्ष्यद्रव्याणि क्रेतुं जननिवहं भवान् विसृजतु।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ দিৱাৱসন্নে সতি দ্ৱাদশশিষ্যা যীশোৰন্তিকম্ এত্য কথযামাসুঃ, ৱযমত্ৰ প্ৰান্তৰস্থানে তিষ্ঠামঃ, ততো নগৰাণি গ্ৰামাণি গৎৱা ৱাসস্থানানি প্ৰাপ্য ভক্ষ্যদ্ৰৱ্যাণি ক্ৰেতুং জননিৱহং ভৱান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ দিৱাৱসন্নে সতি দ্ৱাদশশিষ্যা যীশোরন্তিকম্ এত্য কথযামাসুঃ, ৱযমত্র প্রান্তরস্থানে তিষ্ঠামঃ, ততো নগরাণি গ্রামাণি গৎৱা ৱাসস্থানানি প্রাপ্য ভক্ষ্যদ্রৱ্যাণি ক্রেতুং জননিৱহং ভৱান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ ဒိဝါဝသန္နေ သတိ ဒွါဒၑၑိၐျာ ယီၑောရန္တိကမ် ဧတျ ကထယာမာသုး, ဝယမတြ ပြာန္တရသ္ထာနေ တိၐ္ဌာမး, တတော နဂရာဏိ ဂြာမာဏိ ဂတွာ ဝါသသ္ထာနာနိ ပြာပျ ဘက္ၐျဒြဝျာဏိ ကြေတုံ ဇနနိဝဟံ ဘဝါန် ဝိသၖဇတု၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca divAvasannE sati dvAdazaziSyA yIzOrantikam Etya kathayAmAsuH, vayamatra prAntarasthAnE tiSThAmaH, tatO nagarANi grAmANi gatvA vAsasthAnAni prApya bhakSyadravyANi krEtuM jananivahaM bhavAn visRjatu|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ દિવાવસન્ને સતિ દ્વાદશશિષ્યા યીશોરન્તિકમ્ એત્ય કથયામાસુઃ, વયમત્ર પ્રાન્તરસ્થાને તિષ્ઠામઃ, તતો નગરાણિ ગ્રામાણિ ગત્વા વાસસ્થાનાનિ પ્રાપ્ય ભક્ષ્યદ્રવ્યાણિ ક્રેતું જનનિવહં ભવાન્ વિસૃજતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca divAvasanne sati dvAdazaziSyA yIzorantikam etya kathayAmAsuH, vayamatra prAntarasthAne tiSThAmaH, tato nagarANi grAmANi gatvA vAsasthAnAni prApya bhakSyadravyANi kretuM jananivahaM bhavAn visRjatu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 9:12
13 अन्तरसन्दर्भाः  

अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।


किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु।


तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।


पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।


तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।


ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्।


युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।