तत एतस्यै किञ्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न ज्ञापयतेति दृढमादिष्टवान्।
लूका 8:55 - सत्यवेदः। Sanskrit NT in Devanagari तस्मात् तस्याः प्राणेषु पुनरागतेषु सा तत्क्षणाद् उत्तस्यौ। तदानीं तस्यै किञ्चिद् भक्ष्यं दातुम् आदिदेश। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ তস্যাঃ প্ৰাণেষু পুনৰাগতেষু সা তৎক্ষণাদ্ উত্তস্যৌ| তদানীং তস্যৈ কিঞ্চিদ্ ভক্ষ্যং দাতুম্ আদিদেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ তস্যাঃ প্রাণেষু পুনরাগতেষু সা তৎক্ষণাদ্ উত্তস্যৌ| তদানীং তস্যৈ কিঞ্চিদ্ ভক্ষ্যং দাতুম্ আদিদেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တသျား ပြာဏေၐု ပုနရာဂတေၐု သာ တတ္က္ၐဏာဒ် ဥတ္တသျော်၊ တဒါနီံ တသျဲ ကိဉ္စိဒ် ဘက္ၐျံ ဒါတုမ် အာဒိဒေၑ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt tasyAH prANESu punarAgatESu sA tatkSaNAd uttasyau| tadAnIM tasyai kinjcid bhakSyaM dAtum AdidEza| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ તસ્યાઃ પ્રાણેષુ પુનરાગતેષુ સા તત્ક્ષણાદ્ ઉત્તસ્યૌ| તદાનીં તસ્યૈ કિઞ્ચિદ્ ભક્ષ્યં દાતુમ્ આદિદેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt tasyAH prANeSu punarAgateSu sA tatkSaNAd uttasyau| tadAnIM tasyai kiJcid bhakSyaM dAtum Adideza| |
तत एतस्यै किञ्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न ज्ञापयतेति दृढमादिष्टवान्।
पश्चात् स सर्व्वान् बहिः कृत्वा कन्यायाः करौ धृत्वाजुहुवे, हे कन्ये त्वमुत्तिष्ठ,
ततस्तस्याः पितरौ विस्मयं गतौ किन्तु स तावादिदेश घटनाया एतस्याः कथां कस्मैचिदपि मा कथयतं।
ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।