किन्तु सर्व्वेषु बहिष्कृतेषु सोऽभ्यन्तरं गत्वा कन्यायाः करं धृतवान्, तेन सोदतिष्ठत्;
लूका 8:54 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् स सर्व्वान् बहिः कृत्वा कन्यायाः करौ धृत्वाजुहुवे, हे कन्ये त्वमुत्तिष्ठ, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স সৰ্ৱ্ৱান্ বহিঃ কৃৎৱা কন্যাযাঃ কৰৌ ধৃৎৱাজুহুৱে, হে কন্যে ৎৱমুত্তিষ্ঠ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স সর্ৱ্ৱান্ বহিঃ কৃৎৱা কন্যাযাঃ করৌ ধৃৎৱাজুহুৱে, হে কন্যে ৎৱমুত্তিষ্ঠ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ သရွွာန် ဗဟိး ကၖတွာ ကနျာယား ကရော် ဓၖတွာဇုဟုဝေ, ဟေ ကနျေ တွမုတ္တိၐ္ဌ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuvE, hE kanyE tvamuttiSTha, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ સર્વ્વાન્ બહિઃ કૃત્વા કન્યાયાઃ કરૌ ધૃત્વાજુહુવે, હે કન્યે ત્વમુત્તિષ્ઠ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuve, he kanye tvamuttiSTha, |
किन्तु सर्व्वेषु बहिष्कृतेषु सोऽभ्यन्तरं गत्वा कन्यायाः करं धृतवान्, तेन सोदतिष्ठत्;
ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?
अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।
तस्मात् तस्याः प्राणेषु पुनरागतेषु सा तत्क्षणाद् उत्तस्यौ। तदानीं तस्यै किञ्चिद् भक्ष्यं दातुम् आदिदेश।
वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।
किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।
यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।