अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।
लूका 8:46 - सत्यवेदः। Sanskrit NT in Devanagari यीशुः कथयामास, केनाप्यहं स्पृष्टो, यतो मत्तः शक्ति र्निर्गतेति मया निश्चितमज्ञायि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুঃ কথযামাস, কেনাপ্যহং স্পৃষ্টো, যতো মত্তঃ শক্তি ৰ্নিৰ্গতেতি মযা নিশ্চিতমজ্ঞাযি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুঃ কথযামাস, কেনাপ্যহং স্পৃষ্টো, যতো মত্তঃ শক্তি র্নির্গতেতি মযা নিশ্চিতমজ্ঞাযি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုး ကထယာမာသ, ကေနာပျဟံ သ္ပၖၐ္ဋော, ယတော မတ္တး ၑက္တိ ရ္နိရ္ဂတေတိ မယာ နိၑ္စိတမဇ္ဉာယိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuH kathayAmAsa, kEnApyahaM spRSTO, yatO mattaH zakti rnirgatEti mayA nizcitamajnjAyi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુઃ કથયામાસ, કેનાપ્યહં સ્પૃષ્ટો, યતો મત્તઃ શક્તિ ર્નિર્ગતેતિ મયા નિશ્ચિતમજ્ઞાયિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuH kathayAmAsa, kenApyahaM spRSTo, yato mattaH zakti rnirgateti mayA nizcitamajJAyi| |
अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।
सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।
तदा सा नारी स्वयं न गुप्तेति विदित्वा कम्पमाना सती तस्य सम्मुखे पपात; येन निमित्तेन तं पस्पर्श स्पर्शमात्राच्च येन प्रकारेण स्वस्थाभवत् तत् सर्व्वं तस्य साक्षादाचख्यौ।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।