तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
लूका 8:38 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं त्यक्तभूतमनुजस्तेन सह स्थातुं प्रार्थयाञ्चक्रे अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং ত্যক্তভূতমনুজস্তেন সহ স্থাতুং প্ৰাৰ্থযাঞ্চক্ৰে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং ত্যক্তভূতমনুজস্তেন সহ স্থাতুং প্রার্থযাঞ্চক্রে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ တျက္တဘူတမနုဇသ္တေန သဟ သ္ထာတုံ ပြာရ္ထယာဉ္စကြေ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM tyaktabhUtamanujastEna saha sthAtuM prArthayAnjcakrE સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં ત્યક્તભૂતમનુજસ્તેન સહ સ્થાતું પ્રાર્થયાઞ્ચક્રે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM tyaktabhUtamanujastena saha sthAtuM prArthayAJcakre |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
स यीशुं दृष्ट्वैव चीच्छब्दं चकार तस्य सम्मुखे पतित्वा प्रोच्चैर्जगाद च, हे सर्व्वप्रधानेश्वरस्य पुत्र, मया सह तव कः सम्बन्धः? त्वयि विनयं करोमि मां मा यातय।
तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।
किन्तु तदर्थम् ईश्वरः कीदृङ्महाकर्म्म कृतवान् इति निवेशनं गत्वा विज्ञापय, यीशुः कथामेतां कथयित्वा तं विससर्ज। ततः स व्रजित्वा यीशुस्तदर्थं यन्महाकर्म्म चकार तत् पुरस्य सर्व्वत्र प्रकाशयितुं प्रारेभे।
द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।