तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
लूका 8:36 - सत्यवेदः। Sanskrit NT in Devanagari ये लोकास्तस्य भूतग्रस्तस्य स्वास्थ्यकरणं ददृशुस्ते तेभ्यः सर्व्ववृत्तान्तं कथयामासुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে লোকাস্তস্য ভূতগ্ৰস্তস্য স্ৱাস্থ্যকৰণং দদৃশুস্তে তেভ্যঃ সৰ্ৱ্ৱৱৃত্তান্তং কথযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে লোকাস্তস্য ভূতগ্রস্তস্য স্ৱাস্থ্যকরণং দদৃশুস্তে তেভ্যঃ সর্ৱ্ৱৱৃত্তান্তং কথযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ လောကာသ္တသျ ဘူတဂြသ္တသျ သွာသ္ထျကရဏံ ဒဒၖၑုသ္တေ တေဘျး သရွွဝၖတ္တာန္တံ ကထယာမာသုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE lOkAstasya bhUtagrastasya svAsthyakaraNaM dadRzustE tEbhyaH sarvvavRttAntaM kathayAmAsuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે લોકાસ્તસ્ય ભૂતગ્રસ્તસ્ય સ્વાસ્થ્યકરણં દદૃશુસ્તે તેભ્યઃ સર્વ્વવૃત્તાન્તં કથયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye lokAstasya bhUtagrastasya svAsthyakaraNaM dadRzuste tebhyaH sarvvavRttAntaM kathayAmAsuH| |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।