ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 8:36 - सत्यवेदः। Sanskrit NT in Devanagari

ये लोकास्तस्य भूतग्रस्तस्य स्वास्थ्यकरणं ददृशुस्ते तेभ्यः सर्व्ववृत्तान्तं कथयामासुः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যে লোকাস্তস্য ভূতগ্ৰস্তস্য স্ৱাস্থ্যকৰণং দদৃশুস্তে তেভ্যঃ সৰ্ৱ্ৱৱৃত্তান্তং কথযামাসুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যে লোকাস্তস্য ভূতগ্রস্তস্য স্ৱাস্থ্যকরণং দদৃশুস্তে তেভ্যঃ সর্ৱ্ৱৱৃত্তান্তং কথযামাসুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယေ လောကာသ္တသျ ဘူတဂြသ္တသျ သွာသ္ထျကရဏံ ဒဒၖၑုသ္တေ တေဘျး သရွွဝၖတ္တာန္တံ ကထယာမာသုး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yE lOkAstasya bhUtagrastasya svAsthyakaraNaM dadRzustE tEbhyaH sarvvavRttAntaM kathayAmAsuH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યે લોકાસ્તસ્ય ભૂતગ્રસ્તસ્ય સ્વાસ્થ્યકરણં દદૃશુસ્તે તેભ્યઃ સર્વ્વવૃત્તાન્તં કથયામાસુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ye lokAstasya bhUtagrastasya svAsthyakaraNaM dadRzuste tebhyaH sarvvavRttAntaM kathayAmAsuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 8:36
2 अन्तरसन्दर्भाः  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।