तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
लूका 8:35 - सत्यवेदः। Sanskrit NT in Devanagari ततः किं वृत्तम् एतद्दर्शनार्थं लोका निर्गत्य यीशोः समीपं ययुः, तं मानुषं त्यक्तभूतं परिहितवस्त्रं स्वस्थमानुषवद् यीशोश्चरणसन्निधौ सूपविशन्तं विलोक्य बिभ्युः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ কিং ৱৃত্তম্ এতদ্দৰ্শনাৰ্থং লোকা নিৰ্গত্য যীশোঃ সমীপং যযুঃ, তং মানুষং ত্যক্তভূতং পৰিহিতৱস্ত্ৰং স্ৱস্থমানুষৱদ্ যীশোশ্চৰণসন্নিধৌ সূপৱিশন্তং ৱিলোক্য বিভ্যুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ কিং ৱৃত্তম্ এতদ্দর্শনার্থং লোকা নির্গত্য যীশোঃ সমীপং যযুঃ, তং মানুষং ত্যক্তভূতং পরিহিতৱস্ত্রং স্ৱস্থমানুষৱদ্ যীশোশ্চরণসন্নিধৌ সূপৱিশন্তং ৱিলোক্য বিভ্যুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ကိံ ဝၖတ္တမ် ဧတဒ္ဒရ္ၑနာရ္ထံ လောကာ နိရ္ဂတျ ယီၑေား သမီပံ ယယုး, တံ မာနုၐံ တျက္တဘူတံ ပရိဟိတဝသ္တြံ သွသ္ထမာနုၐဝဒ် ယီၑောၑ္စရဏသန္နိဓော် သူပဝိၑန္တံ ဝိလောကျ ဗိဘျုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkya bibhyuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ કિં વૃત્તમ્ એતદ્દર્શનાર્થં લોકા નિર્ગત્ય યીશોઃ સમીપં યયુઃ, તં માનુષં ત્યક્તભૂતં પરિહિતવસ્ત્રં સ્વસ્થમાનુષવદ્ યીશોશ્ચરણસન્નિધૌ સૂપવિશન્તં વિલોક્ય બિભ્યુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH kiM vRttam etaddarzanArthaM lokA nirgatya yIzoH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzozcaraNasannidhau sUpavizantaM vilokya bibhyuH| |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।
तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिकञ्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।
अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः।
बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।
तद् दृष्ट्वा शूकररक्षकाः पलायमाना नगरं ग्रामञ्च गत्वा तत्सर्व्ववृत्तान्तं कथयामासुः।
पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।
यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।