अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
लूका 8:32 - सत्यवेदः। Sanskrit NT in Devanagari तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পৰ্ৱ্ৱতোপৰি ৱৰাহৱ্ৰজশ্চৰতি তস্মাদ্ ভূতা ৱিনযেন প্ৰোচুঃ, অমুং ৱৰাহৱ্ৰজম্ আশ্ৰযিতুম্ অস্মান্ অনুজানীহি; ততঃ সোনুজজ্ঞৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পর্ৱ্ৱতোপরি ৱরাহৱ্রজশ্চরতি তস্মাদ্ ভূতা ৱিনযেন প্রোচুঃ, অমুং ৱরাহৱ্রজম্ আশ্রযিতুম্ অস্মান্ অনুজানীহি; ততঃ সোনুজজ্ঞৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပရွွတောပရိ ဝရာဟဝြဇၑ္စရတိ တသ္မာဒ် ဘူတာ ဝိနယေန ပြောစုး, အမုံ ဝရာဟဝြဇမ် အာၑြယိတုမ် အသ္မာန် အနုဇာနီဟိ; တတး သောနုဇဇ္ဉော်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA parvvatOpari varAhavrajazcarati tasmAd bhUtA vinayEna prOcuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sOnujajnjau| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પર્વ્વતોપરિ વરાહવ્રજશ્ચરતિ તસ્માદ્ ભૂતા વિનયેન પ્રોચુઃ, અમું વરાહવ્રજમ્ આશ્રયિતુમ્ અસ્માન્ અનુજાનીહિ; તતઃ સોનુજજ્ઞૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA parvvatopari varAhavrajazcarati tasmAd bhUtA vinayena procuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sonujajJau| |
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः।
तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।