अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
लूका 8:23 - सत्यवेदः। Sanskrit NT in Devanagari तेषु नौकां वाहयत्सु स निदद्रौ; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষু নৌকাং ৱাহযৎসু স নিদদ্ৰৌ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষু নৌকাং ৱাহযৎসু স নিদদ্রৌ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐု နော်ကာံ ဝါဟယတ္သု သ နိဒဒြော်; satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESu naukAM vAhayatsu sa nidadrau; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષુ નૌકાં વાહયત્સુ સ નિદદ્રૌ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSu naukAM vAhayatsu sa nidadrau; |
अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः।
वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।