तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातुञ्च गाढमादिष्टवान्।
लूका 8:22 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং একদা যীশুঃ শিষ্যৈঃ সাৰ্দ্ধং নাৱমাৰুহ্য জগাদ, আযাত ৱযং হ্ৰদস্য পাৰং যামঃ, ততস্তে জগ্মুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং একদা যীশুঃ শিষ্যৈঃ সার্দ্ধং নাৱমারুহ্য জগাদ, আযাত ৱযং হ্রদস্য পারং যামঃ, ততস্তে জগ্মুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဧကဒါ ယီၑုး ၑိၐျဲး သာရ္ဒ္ဓံ နာဝမာရုဟျ ဇဂါဒ, အာယာတ ဝယံ ဟြဒသျ ပါရံ ယာမး, တတသ္တေ ဇဂ္မုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં એકદા યીશુઃ શિષ્યૈઃ સાર્દ્ધં નાવમારુહ્ય જગાદ, આયાત વયં હ્રદસ્ય પારં યામઃ, તતસ્તે જગ્મુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM ekadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tataste jagmuH| |
तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातुञ्च गाढमादिष्टवान्।
अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वाढमादिष्टवान्।
अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः।
वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।