ते यीशोरन्तिकं गत्वा विनयातिशयं वक्तुमारेभिरे, स सेनापति र्भवतोनुग्रहं प्राप्तुम् अर्हति।
लूका 7:5 - सत्यवेदः। Sanskrit NT in Devanagari यतः सोस्मज्जातीयेषु लोकेषु प्रीयते तथास्मत्कृते भजनगेहं निर्म्मितवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সোস্মজ্জাতীযেষু লোকেষু প্ৰীযতে তথাস্মৎকৃতে ভজনগেহং নিৰ্ম্মিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সোস্মজ্জাতীযেষু লোকেষু প্রীযতে তথাস্মৎকৃতে ভজনগেহং নির্ম্মিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သောသ္မဇ္ဇာတီယေၐု လောကေၐု ပြီယတေ တထာသ္မတ္ကၖတေ ဘဇနဂေဟံ နိရ္မ္မိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH sOsmajjAtIyESu lOkESu prIyatE tathAsmatkRtE bhajanagEhaM nirmmitavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સોસ્મજ્જાતીયેષુ લોકેષુ પ્રીયતે તથાસ્મત્કૃતે ભજનગેહં નિર્મ્મિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH sosmajjAtIyeSu lokeSu prIyate tathAsmatkRte bhajanagehaM nirmmitavAn| |
ते यीशोरन्तिकं गत्वा विनयातिशयं वक्तुमारेभिरे, स सेनापति र्भवतोनुग्रहं प्राप्तुम् अर्हति।
तस्माद् यीशुस्तैः सह गत्वा निवेशनस्य समीपं प्राप, तदा स शतसेनापति र्वक्ष्यमाणवाक्यं तं वक्तुं बन्धून् प्राहिणोत्। हे प्रभो स्वयं श्रमो न कर्त्तव्यो यद् भवता मद्गेहमध्ये पादार्पणं क्रियेत तदप्यहं नार्हामि,
ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।
वयं मृत्युम् उत्तीर्य्य जीवनं प्राप्तवन्तस्तद् भ्रातृषु प्रेमकरणात् जानीमः। भ्रातरि यो न प्रीयते स मृत्यौ तिष्ठति।