लूका 7:42 - सत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं तयोः शोध्याभावात् स उत्तमर्णस्तयो र्ऋणे चक्षमे; तस्मात् तयोर्द्वयोः कस्तस्मिन् प्रेष्यते बहु? तद् ब्रूहि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং তযোঃ শোধ্যাভাৱাৎ স উত্তমৰ্ণস্তযো ৰৃণে চক্ষমে; তস্মাৎ তযোৰ্দ্ৱযোঃ কস্তস্মিন্ প্ৰেষ্যতে বহু? তদ্ ব্ৰূহি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং তযোঃ শোধ্যাভাৱাৎ স উত্তমর্ণস্তযো রৃণে চক্ষমে; তস্মাৎ তযোর্দ্ৱযোঃ কস্তস্মিন্ প্রেষ্যতে বহু? তদ্ ব্রূহি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ တယေား ၑောဓျာဘာဝါတ် သ ဥတ္တမရ္ဏသ္တယော ရၖဏေ စက္ၐမေ; တသ္မာတ် တယောရ္ဒွယေား ကသ္တသ္မိန် ပြေၐျတေ ဗဟု? တဒ် ဗြူဟိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM tayOH zOdhyAbhAvAt sa uttamarNastayO rRNE cakSamE; tasmAt tayOrdvayOH kastasmin prESyatE bahu? tad brUhi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં તયોઃ શોધ્યાભાવાત્ સ ઉત્તમર્ણસ્તયો રૃણે ચક્ષમે; તસ્માત્ તયોર્દ્વયોઃ કસ્તસ્મિન્ પ્રેષ્યતે બહુ? તદ્ બ્રૂહિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM tayoH zodhyAbhAvAt sa uttamarNastayo rRNe cakSame; tasmAt tayordvayoH kastasmin preSyate bahu? tad brUhi| |
इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्।
शिमोन् प्रत्युवाच, मया बुध्यते यस्याधिकम् ऋणं चक्षमे स इति; ततो यीशुस्तं व्याजहार, त्वं यथार्थं व्यचारयः।
अस्मासु निरुपायेषु सत्सु ख्रीष्ट उपयुक्ते समये पापिनां निमित्तं स्वीयान् प्रणान् अत्यजत्।
यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।