किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
लूका 7:41 - सत्यवेदः। Sanskrit NT in Devanagari एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script একোত্তমৰ্ণস্য দ্ৱাৱধমৰ্ণাৱাস্তাং, তযোৰেকঃ পঞ্চশতানি মুদ্ৰাপাদান্ অপৰশ্চ পঞ্চাশৎ মুদ্ৰাপাদান্ ধাৰযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script একোত্তমর্ণস্য দ্ৱাৱধমর্ণাৱাস্তাং, তযোরেকঃ পঞ্চশতানি মুদ্রাপাদান্ অপরশ্চ পঞ্চাশৎ মুদ্রাপাদান্ ধারযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧကောတ္တမရ္ဏသျ ဒွါဝဓမရ္ဏာဝါသ္တာံ, တယောရေကး ပဉ္စၑတာနိ မုဒြာပါဒါန် အပရၑ္စ ပဉ္စာၑတ် မုဒြာပါဒါန် ဓာရယာမာသ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaH panjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAn dhArayAmAsa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એકોત્તમર્ણસ્ય દ્વાવધમર્ણાવાસ્તાં, તયોરેકઃ પઞ્ચશતાનિ મુદ્રાપાદાન્ અપરશ્ચ પઞ્ચાશત્ મુદ્રાપાદાન્ ધારયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ekottamarNasya dvAvadhamarNAvAstAM, tayorekaH paJcazatAni mudrApAdAn aparazca paJcAzat mudrApAdAn dhArayAmAsa| |
किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?
यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष।
किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।
अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?
तदा याशुस्तं जगाद, हे शिमोन् त्वां प्रति मम किञ्चिद् वक्तव्यमस्ति; तस्मात् स बभाषे, हे गुरो तद् वदतु।
अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।
अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।