ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 7:37 - सत्यवेदः। Sanskrit NT in Devanagari

एतर्हि तत्फिरूशिनो गृहे यीशु र्भेक्तुम् उपावेक्षीत् तच्छ्रुत्वा तन्नगरवासिनी कापि दुष्टा नारी पाण्डरप्रस्तरस्य सम्पुटके सुगन्धितैलम् आनीय

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতৰ্হি তৎফিৰূশিনো গৃহে যীশু ৰ্ভেক্তুম্ উপাৱেক্ষীৎ তচ্ছ্ৰুৎৱা তন্নগৰৱাসিনী কাপি দুষ্টা নাৰী পাণ্ডৰপ্ৰস্তৰস্য সম্পুটকে সুগন্ধিতৈলম্ আনীয

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতর্হি তৎফিরূশিনো গৃহে যীশু র্ভেক্তুম্ উপাৱেক্ষীৎ তচ্ছ্রুৎৱা তন্নগরৱাসিনী কাপি দুষ্টা নারী পাণ্ডরপ্রস্তরস্য সম্পুটকে সুগন্ধিতৈলম্ আনীয

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတရှိ တတ္ဖိရူၑိနော ဂၖဟေ ယီၑု ရ္ဘေက္တုမ် ဥပါဝေက္ၐီတ် တစ္ဆြုတွာ တန္နဂရဝါသိနီ ကာပိ ဒုၐ္ဋာ နာရီ ပါဏ္ဍရပြသ္တရသျ သမ္ပုဋကေ သုဂန္ဓိတဲလမ် အာနီယ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

Etarhi tatphirUzinO gRhE yIzu rbhEktum upAvEkSIt tacchrutvA tannagaravAsinI kApi duSTA nArI pANParaprastarasya sampuTakE sugandhitailam AnIya

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતર્હિ તત્ફિરૂશિનો ગૃહે યીશુ ર્ભેક્તુમ્ ઉપાવેક્ષીત્ તચ્છ્રુત્વા તન્નગરવાસિની કાપિ દુષ્ટા નારી પાણ્ડરપ્રસ્તરસ્ય સમ્પુટકે સુગન્ધિતૈલમ્ આનીય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etarhi tatphirUzino gRhe yIzu rbhektum upAvekSIt tacchrutvA tannagaravAsinI kApi duSTA nArI pANDaraprastarasya sampuTake sugandhitailam AnIya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 7:37
18 अन्तरसन्दर्भाः  

एतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत ईश्वरस्य राज्यं प्रविशन्ति।


किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।


तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।


तस्मात् कारणात् चण्डालानां पापिलोकानाञ्च सङ्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।


अहं धार्म्मिकान् आह्वातुं नागतोस्मि किन्तु मनः परावर्त्तयितुं पापिन एव।


ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।


पश्चादेकः फिरूशी यीशुं भोजनाय न्यमन्त्रयत् ततः स तस्य गृहं गत्वा भोक्तुमुपविष्टः।


या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।


तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः।


ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।


किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।


पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।


अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता


धार्म्मिकेनापि चेत् त्राणम् अतिकृच्छ्रेण गम्यते। तर्ह्यधार्म्मिकपापिभ्याम् आश्रयः कुत्र लप्स्यते।