लूका 7:23 - सत्यवेदः। Sanskrit NT in Devanagari एतानि यानि पश्यथः शृणुथश्च तानि योहनं ज्ञापयतम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতানি যানি পশ্যথঃ শৃণুথশ্চ তানি যোহনং জ্ঞাপযতম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতানি যানি পশ্যথঃ শৃণুথশ্চ তানি যোহনং জ্ঞাপযতম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာနိ ယာနိ ပၑျထး ၑၖဏုထၑ္စ တာနိ ယောဟနံ ဇ္ဉာပယတမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAni yAni pazyathaH zRNuthazca tAni yOhanaM jnjApayatam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાનિ યાનિ પશ્યથઃ શૃણુથશ્ચ તાનિ યોહનં જ્ઞાપયતમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAni yAni pazyathaH zRNuthazca tAni yohanaM jJApayatam| |
ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति।
युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,
तयो र्दूतयो र्गतयोः सतो र्योहनि स लोकान् वक्तुमुपचक्रमे, यूयं मध्येप्रान्तरं किं द्रष्टुं निरगमत? किं वायुना कम्पितं नडं?
प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।