ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 7:18 - सत्यवेदः। Sanskrit NT in Devanagari

ततः परं योहनः शिष्येषु तं तद्वृत्तान्तं ज्ञापितवत्सु

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং যোহনঃ শিষ্যেষু তং তদ্ৱৃত্তান্তং জ্ঞাপিতৱৎসু

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং যোহনঃ শিষ্যেষু তং তদ্ৱৃত্তান্তং জ্ঞাপিতৱৎসু

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ယောဟနး ၑိၐျေၐု တံ တဒွၖတ္တာန္တံ ဇ္ဉာပိတဝတ္သု

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM yOhanaH ziSyESu taM tadvRttAntaM jnjApitavatsu

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં યોહનઃ શિષ્યેષુ તં તદ્વૃત્તાન્તં જ્ઞાપિતવત્સુ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM yohanaH ziSyeSu taM tadvRttAntaM jJApitavatsu

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 7:18
3 अन्तरसन्दर्भाः  

पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे।


हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।