पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे।
लूका 7:18 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं योहनः शिष्येषु तं तद्वृत्तान्तं ज्ञापितवत्सु अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যোহনঃ শিষ্যেষু তং তদ্ৱৃত্তান্তং জ্ঞাপিতৱৎসু সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যোহনঃ শিষ্যেষু তং তদ্ৱৃত্তান্তং জ্ঞাপিতৱৎসু သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယောဟနး ၑိၐျေၐု တံ တဒွၖတ္တာန္တံ ဇ္ဉာပိတဝတ္သု satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yOhanaH ziSyESu taM tadvRttAntaM jnjApitavatsu સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યોહનઃ શિષ્યેષુ તં તદ્વૃત્તાન્તં જ્ઞાપિતવત્સુ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yohanaH ziSyeSu taM tadvRttAntaM jJApitavatsu |
पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे।
हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।