ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।
लूका 7:10 - सत्यवेदः। Sanskrit NT in Devanagari ततस्ते प्रेषिता गृहं गत्वा तं पीडितं दासं स्वस्थं ददृशुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে প্ৰেষিতা গৃহং গৎৱা তং পীডিতং দাসং স্ৱস্থং দদৃশুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে প্রেষিতা গৃহং গৎৱা তং পীডিতং দাসং স্ৱস্থং দদৃশুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ ပြေၐိတာ ဂၖဟံ ဂတွာ တံ ပီဍိတံ ဒါသံ သွသ္ထံ ဒဒၖၑုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE prESitA gRhaM gatvA taM pIPitaM dAsaM svasthaM dadRzuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે પ્રેષિતા ગૃહં ગત્વા તં પીડિતં દાસં સ્વસ્થં દદૃશુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste preSitA gRhaM gatvA taM pIDitaM dAsaM svasthaM dadRzuH| |
ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।
ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
परेऽहनि स नायीनाख्यं नगरं जगाम तस्यानेके शिष्या अन्ये च लोकास्तेन सार्द्धं ययुः।
यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।