ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।
लूका 6:9 - सत्यवेदः। Sanskrit NT in Devanagari तस्मात् तस्मिन् उत्थितवति यीशुस्तान् व्याजहार, युष्मान् इमां कथां पृच्छामि, विश्रामवारे हितम् अहितं वा, प्राणरक्षणं प्राणनाशनं वा, एतेषां किं कर्म्मकरणीयम्? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ তস্মিন্ উত্থিতৱতি যীশুস্তান্ ৱ্যাজহাৰ, যুষ্মান্ ইমাং কথাং পৃচ্ছামি, ৱিশ্ৰামৱাৰে হিতম্ অহিতং ৱা, প্ৰাণৰক্ষণং প্ৰাণনাশনং ৱা, এতেষাং কিং কৰ্ম্মকৰণীযম্? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ তস্মিন্ উত্থিতৱতি যীশুস্তান্ ৱ্যাজহার, যুষ্মান্ ইমাং কথাং পৃচ্ছামি, ৱিশ্রামৱারে হিতম্ অহিতং ৱা, প্রাণরক্ষণং প্রাণনাশনং ৱা, এতেষাং কিং কর্ম্মকরণীযম্? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တသ္မိန် ဥတ္ထိတဝတိ ယီၑုသ္တာန် ဝျာဇဟာရ, ယုၐ္မာန် ဣမာံ ကထာံ ပၖစ္ဆာမိ, ဝိၑြာမဝါရေ ဟိတမ် အဟိတံ ဝါ, ပြာဏရက္ၐဏံ ပြာဏနာၑနံ ဝါ, ဧတေၐာံ ကိံ ကရ္မ္မကရဏီယမ်? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ તસ્મિન્ ઉત્થિતવતિ યીશુસ્તાન્ વ્યાજહાર, યુષ્માન્ ઇમાં કથાં પૃચ્છામિ, વિશ્રામવારે હિતમ્ અહિતં વા, પ્રાણરક્ષણં પ્રાણનાશનં વા, એતેષાં કિં કર્મ્મકરણીયમ્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavAre hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, eteSAM kiM karmmakaraNIyam? |
ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।
ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।
पश्चात् चतुर्दिक्षु सर्व्वान् विलोक्य तं मानवं बभाषे, निजकरं प्रसारय; ततस्तेन तथा कृत इतरकरवत् तस्य हस्तः स्वस्थोभवत्।
तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ।
मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।