किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
लूका 6:7 - सत्यवेदः। Sanskrit NT in Devanagari तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ অধ্যাপকাঃ ফিৰূশিনশ্চ তস্মিন্ দোষমাৰোপযিতুং স ৱিশ্ৰামৱাৰে তস্য স্ৱাস্থ্যং কৰোতি নৱেতি প্ৰতীক্ষিতুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ অধ্যাপকাঃ ফিরূশিনশ্চ তস্মিন্ দোষমারোপযিতুং স ৱিশ্রামৱারে তস্য স্ৱাস্থ্যং করোতি নৱেতি প্রতীক্ষিতুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် အဓျာပကား ဖိရူၑိနၑ္စ တသ္မိန် ဒေါၐမာရောပယိတုံ သ ဝိၑြာမဝါရေ တသျ သွာသ္ထျံ ကရောတိ နဝေတိ ပြတီက္ၐိတုမာရေဘိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ અધ્યાપકાઃ ફિરૂશિનશ્ચ તસ્મિન્ દોષમારોપયિતું સ વિશ્રામવારે તસ્ય સ્વાસ્થ્યં કરોતિ નવેતિ પ્રતીક્ષિતુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd adhyApakAH phirUzinazca tasmin doSamAropayituM sa vizrAmavAre tasya svAsthyaM karoti naveti pratIkSitumArebhire| |
किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।
अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?