अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
लूका 6:46 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च ममाज्ञानुरूपं नाचरित्वा कुतो मां प्रभो प्रभो इति वदथ? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ মমাজ্ঞানুৰূপং নাচৰিৎৱা কুতো মাং প্ৰভো প্ৰভো ইতি ৱদথ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ মমাজ্ঞানুরূপং নাচরিৎৱা কুতো মাং প্রভো প্রভো ইতি ৱদথ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ မမာဇ္ဉာနုရူပံ နာစရိတွာ ကုတော မာံ ပြဘော ပြဘော ဣတိ ဝဒထ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ મમાજ્ઞાનુરૂપં નાચરિત્વા કુતો માં પ્રભો પ્રભો ઇતિ વદથ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca mamAjJAnurUpaM nAcaritvA kuto mAM prabho prabho iti vadatha? |
अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।
तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।
अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।