ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 6:46 - सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च ममाज्ञानुरूपं नाचरित्वा कुतो मां प्रभो प्रभो इति वदथ?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ মমাজ্ঞানুৰূপং নাচৰিৎৱা কুতো মাং প্ৰভো প্ৰভো ইতি ৱদথ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ মমাজ্ঞানুরূপং নাচরিৎৱা কুতো মাং প্রভো প্রভো ইতি ৱদথ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ မမာဇ္ဉာနုရူပံ နာစရိတွာ ကုတော မာံ ပြဘော ပြဘော ဣတိ ဝဒထ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ મમાજ્ઞાનુરૂપં નાચરિત્વા કુતો માં પ્રભો પ્રભો ઇતિ વદથ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca mamAjJAnurUpaM nAcaritvA kuto mAM prabho prabho iti vadatha?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 6:46
9 अन्तरसन्दर्भाः  

अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।


अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।


तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?


युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।


अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।