तस्माद् उपकर्त्तुम् अन्यनौस्थान् सङ्गिन आयातुम् इङ्गितेन समाह्वयन् ततस्त आगत्य मत्स्यै र्नौद्वयं प्रपूरयामासु र्यै र्नौद्वयं प्रमग्नम्।
लूका 5:6 - सत्यवेदः। Sanskrit NT in Devanagari अथ जाले क्षिप्ते बहुमत्स्यपतनाद् आनायः प्रच्छिन्नः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ জালে ক্ষিপ্তে বহুমৎস্যপতনাদ্ আনাযঃ প্ৰচ্ছিন্নঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ জালে ক্ষিপ্তে বহুমৎস্যপতনাদ্ আনাযঃ প্রচ্ছিন্নঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဇာလေ က္ၐိပ္တေ ဗဟုမတ္သျပတနာဒ် အာနာယး ပြစ္ဆိန္နး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha jAlE kSiptE bahumatsyapatanAd AnAyaH pracchinnaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ જાલે ક્ષિપ્તે બહુમત્સ્યપતનાદ્ આનાયઃ પ્રચ્છિન્નઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha jAle kSipte bahumatsyapatanAd AnAyaH pracchinnaH| |
तस्माद् उपकर्त्तुम् अन्यनौस्थान् सङ्गिन आयातुम् इङ्गितेन समाह्वयन् ततस्त आगत्य मत्स्यै र्नौद्वयं प्रपूरयामासु र्यै र्नौद्वयं प्रमग्नम्।
ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।