अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।
लूका 5:37 - सत्यवेदः। Sanskrit NT in Devanagari पुरातन्यां कुत्वां कोपि नुतनं द्राक्षारसं न निदधाति, यतो नवीनद्राक्षारसस्य तेजसा पुरातनी कुतू र्विदीर्य्यते ततो द्राक्षारसः पतति कुतूश्च नश्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুৰাতন্যাং কুৎৱাং কোপি নুতনং দ্ৰাক্ষাৰসং ন নিদধাতি, যতো নৱীনদ্ৰাক্ষাৰসস্য তেজসা পুৰাতনী কুতূ ৰ্ৱিদীৰ্য্যতে ততো দ্ৰাক্ষাৰসঃ পততি কুতূশ্চ নশ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুরাতন্যাং কুৎৱাং কোপি নুতনং দ্রাক্ষারসং ন নিদধাতি, যতো নৱীনদ্রাক্ষারসস্য তেজসা পুরাতনী কুতূ র্ৱিদীর্য্যতে ততো দ্রাক্ষারসঃ পততি কুতূশ্চ নশ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုရာတနျာံ ကုတွာံ ကောပိ နုတနံ ဒြာက္ၐာရသံ န နိဒဓာတိ, ယတော နဝီနဒြာက္ၐာရသသျ တေဇသာ ပုရာတနီ ကုတူ ရွိဒီရျျတေ တတော ဒြာက္ၐာရသး ပတတိ ကုတူၑ္စ နၑျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script purAtanyAM kutvAM kOpi nutanaM drAkSArasaM na nidadhAti, yatO navInadrAkSArasasya tEjasA purAtanI kutU rvidIryyatE tatO drAkSArasaH patati kutUzca nazyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુરાતન્યાં કુત્વાં કોપિ નુતનં દ્રાક્ષારસં ન નિદધાતિ, યતો નવીનદ્રાક્ષારસસ્ય તેજસા પુરાતની કુતૂ ર્વિદીર્ય્યતે તતો દ્રાક્ષારસઃ પતતિ કુતૂશ્ચ નશ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script purAtanyAM kutvAM kopi nutanaM drAkSArasaM na nidadhAti, yato navInadrAkSArasasya tejasA purAtanI kutU rvidIryyate tato drAkSArasaH patati kutUzca nazyati| |
अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।
सोपरमपि दृष्टान्तं कथयाम्बभूव पुरातनवस्त्रे कोपि नुतनवस्त्रं न सीव्यति यतस्तेन सेवनेन जीर्णवस्त्रं छिद्यते, नूतनपुरातनवस्त्रयो र्मेलञ्च न भवति।