ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
लूका 5:2 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं स ह्दस्य तीरसमीपे नौद्वयं ददर्श किञ्च मत्स्योपजीविनो नावं विहाय जालं प्रक्षालयन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং স হ্দস্য তীৰসমীপে নৌদ্ৱযং দদৰ্শ কিঞ্চ মৎস্যোপজীৱিনো নাৱং ৱিহায জালং প্ৰক্ষালযন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং স হ্দস্য তীরসমীপে নৌদ্ৱযং দদর্শ কিঞ্চ মৎস্যোপজীৱিনো নাৱং ৱিহায জালং প্রক্ষালযন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ သ ဟ္ဒသျ တီရသမီပေ နော်ဒွယံ ဒဒရ္ၑ ကိဉ္စ မတ္သျောပဇီဝိနော နာဝံ ဝိဟာယ ဇာလံ ပြက္ၐာလယန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM sa hdasya tIrasamIpE naudvayaM dadarza kinjca matsyOpajIvinO nAvaM vihAya jAlaM prakSAlayanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં સ હ્દસ્ય તીરસમીપે નૌદ્વયં દદર્શ કિઞ્ચ મત્સ્યોપજીવિનો નાવં વિહાય જાલં પ્રક્ષાલયન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM sa hdasya tIrasamIpe naudvayaM dadarza kiJca matsyopajIvino nAvaM vihAya jAlaM prakSAlayanti| |
ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
तदनन्तरं स गालीलीयसमुद्रस्य तीरे गच्छन् शिमोन् तस्य भ्राता अन्द्रियनामा च इमौ द्वौ जनौ मत्स्यधारिणौ सागरमध्ये जालं प्रक्षिपन्तौ दृष्ट्वा ताववदत्,
ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।
अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
ततस्तयोर्द्वयो र्मध्ये शिमोनो नावमारुह्य तीरात् किञ्चिद्दूरं यातुं तस्मिन् विनयं कृत्वा नौकायामुपविश्य लोकान् प्रोपदिष्टवान्।
यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः