ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 4:6 - सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् तमवादीत् सर्व्वम् एतद् विभवं प्रतापञ्च तुभ्यं दास्यामि तन् मयि समर्पितमास्ते यं प्रति ममेच्छा जायते तस्मै दातुं शक्नोमि,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ তমৱাদীৎ সৰ্ৱ্ৱম্ এতদ্ ৱিভৱং প্ৰতাপঞ্চ তুভ্যং দাস্যামি তন্ মযি সমৰ্পিতমাস্তে যং প্ৰতি মমেচ্ছা জাযতে তস্মৈ দাতুং শক্নোমি,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ তমৱাদীৎ সর্ৱ্ৱম্ এতদ্ ৱিভৱং প্রতাপঞ্চ তুভ্যং দাস্যামি তন্ মযি সমর্পিতমাস্তে যং প্রতি মমেচ্ছা জাযতে তস্মৈ দাতুং শক্নোমি,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် တမဝါဒီတ် သရွွမ် ဧတဒ် ဝိဘဝံ ပြတာပဉ္စ တုဘျံ ဒါသျာမိ တန် မယိ သမရ္ပိတမာသ္တေ ယံ ပြတိ မမေစ္ဆာ ဇာယတေ တသ္မဲ ဒါတုံ ၑက္နောမိ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt tamavAdIt sarvvam Etad vibhavaM pratApanjca tubhyaM dAsyAmi tan mayi samarpitamAstE yaM prati mamEcchA jAyatE tasmai dAtuM zaknOmi,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ તમવાદીત્ સર્વ્વમ્ એતદ્ વિભવં પ્રતાપઞ્ચ તુભ્યં દાસ્યામિ તન્ મયિ સમર્પિતમાસ્તે યં પ્રતિ મમેચ્છા જાયતે તસ્મૈ દાતું શક્નોમિ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt tamavAdIt sarvvam etad vibhavaM pratApaJca tubhyaM dAsyAmi tan mayi samarpitamAste yaM prati mamecchA jAyate tasmai dAtuM zaknomi,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 4:6
15 अन्तरसन्दर्भाः  

त्वं चेन्मां भजसे तर्हि सर्व्वमेतत् तवैव भविष्यति।


अधुना जगतोस्य विचार: सम्पत्स्यते, अधुनास्य जगत: पती राज्यात् च्योष्यति।


इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति।


यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।


तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति,


अर्थतः साम्प्रतम् आज्ञालङ्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत।


सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।


वयम् ईश्वरात् जाताः किन्तु कृत्स्नः संसारः पापात्मनो वशं गतो ऽस्तीति जानीमः।


अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।


मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदनञ्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्यञ्चादायि।


अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।