लूका 4:6 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् तमवादीत् सर्व्वम् एतद् विभवं प्रतापञ्च तुभ्यं दास्यामि तन् मयि समर्पितमास्ते यं प्रति ममेच्छा जायते तस्मै दातुं शक्नोमि, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তমৱাদীৎ সৰ্ৱ্ৱম্ এতদ্ ৱিভৱং প্ৰতাপঞ্চ তুভ্যং দাস্যামি তন্ মযি সমৰ্পিতমাস্তে যং প্ৰতি মমেচ্ছা জাযতে তস্মৈ দাতুং শক্নোমি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তমৱাদীৎ সর্ৱ্ৱম্ এতদ্ ৱিভৱং প্রতাপঞ্চ তুভ্যং দাস্যামি তন্ মযি সমর্পিতমাস্তে যং প্রতি মমেচ্ছা জাযতে তস্মৈ দাতুং শক্নোমি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တမဝါဒီတ် သရွွမ် ဧတဒ် ဝိဘဝံ ပြတာပဉ္စ တုဘျံ ဒါသျာမိ တန် မယိ သမရ္ပိတမာသ္တေ ယံ ပြတိ မမေစ္ဆာ ဇာယတေ တသ္မဲ ဒါတုံ ၑက္နောမိ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tamavAdIt sarvvam Etad vibhavaM pratApanjca tubhyaM dAsyAmi tan mayi samarpitamAstE yaM prati mamEcchA jAyatE tasmai dAtuM zaknOmi, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તમવાદીત્ સર્વ્વમ્ એતદ્ વિભવં પ્રતાપઞ્ચ તુભ્યં દાસ્યામિ તન્ મયિ સમર્પિતમાસ્તે યં પ્રતિ મમેચ્છા જાયતે તસ્મૈ દાતું શક્નોમિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt tamavAdIt sarvvam etad vibhavaM pratApaJca tubhyaM dAsyAmi tan mayi samarpitamAste yaM prati mamecchA jAyate tasmai dAtuM zaknomi, |
इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति।
यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।
सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।
अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।
मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदनञ्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्यञ्चादायि।
अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।