अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।
लूका 4:5 - सत्यवेदः। Sanskrit NT in Devanagari तदा शैतान् तमुच्चं पर्व्वतं नीत्वा निमिषैकमध्ये जगतः सर्व्वराज्यानि दर्शितवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শৈতান্ তমুচ্চং পৰ্ৱ্ৱতং নীৎৱা নিমিষৈকমধ্যে জগতঃ সৰ্ৱ্ৱৰাজ্যানি দৰ্শিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শৈতান্ তমুচ্চং পর্ৱ্ৱতং নীৎৱা নিমিষৈকমধ্যে জগতঃ সর্ৱ্ৱরাজ্যানি দর্শিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑဲတာန် တမုစ္စံ ပရွွတံ နီတွာ နိမိၐဲကမဓျေ ဇဂတး သရွွရာဇျာနိ ဒရ္ၑိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhyE jagataH sarvvarAjyAni darzitavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શૈતાન્ તમુચ્ચં પર્વ્વતં નીત્વા નિમિષૈકમધ્યે જગતઃ સર્વ્વરાજ્યાનિ દર્શિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhye jagataH sarvvarAjyAni darzitavAn| |
अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।
अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,
सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः।
क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।