अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
लूका 4:44 - सत्यवेदः। Sanskrit NT in Devanagari अथ गालीलो भजनगेहेषु स उपदिदेश। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ গালীলো ভজনগেহেষু স উপদিদেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ গালীলো ভজনগেহেষু স উপদিদেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဂါလီလော ဘဇနဂေဟေၐု သ ဥပဒိဒေၑ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha gAlIlO bhajanagEhESu sa upadidEza| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ ગાલીલો ભજનગેહેષુ સ ઉપદિદેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha gAlIlo bhajanageheSu sa upadideza| |
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।
अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।