तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।
लूका 4:32 - सत्यवेदः। Sanskrit NT in Devanagari तदुपदेशात् सर्व्वे चमच्चक्रु र्यतस्तस्य कथा गुरुतरा आसन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদুপদেশাৎ সৰ্ৱ্ৱে চমচ্চক্ৰু ৰ্যতস্তস্য কথা গুৰুতৰা আসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদুপদেশাৎ সর্ৱ্ৱে চমচ্চক্রু র্যতস্তস্য কথা গুরুতরা আসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒုပဒေၑာတ် သရွွေ စမစ္စကြု ရျတသ္တသျ ကထာ ဂုရုတရာ အာသန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદુપદેશાત્ સર્વ્વે ચમચ્ચક્રુ ર્યતસ્તસ્ય કથા ગુરુતરા આસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadupadezAt sarvve camaccakru ryatastasya kathA gurutarA Asan| |
तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।
ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।
आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।
किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।
यतोऽस्माकं सुसंवादः केवलशब्देन युष्मान् न प्रविश्य शक्त्या पवित्रेणात्मना महोत्साहेन च युष्मान् प्राविशत्। वयन्तु युष्माकं कृते युष्मन्मध्ये कीदृशा अभवाम तद् युष्माभि र्ज्ञायते।