तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
लूका 4:31 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं यीशुर्गालील्प्रदेशीयकफर्नाहूम्नगर उपस्थाय विश्रामवारे लोकानुपदेष्टुम् आरब्धवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যীশুৰ্গালীল্প্ৰদেশীযকফৰ্নাহূম্নগৰ উপস্থায ৱিশ্ৰামৱাৰে লোকানুপদেষ্টুম্ আৰব্ধৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যীশুর্গালীল্প্রদেশীযকফর্নাহূম্নগর উপস্থায ৱিশ্রামৱারে লোকানুপদেষ্টুম্ আরব্ধৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယီၑုရ္ဂာလီလ္ပြဒေၑီယကဖရ္နာဟူမ္နဂရ ဥပသ္ထာယ ဝိၑြာမဝါရေ လောကာနုပဒေၐ္ဋုမ် အာရဗ္ဓဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yIzurgAlIlpradEzIyakapharnAhUmnagara upasthAya vizrAmavArE lOkAnupadESTum ArabdhavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યીશુર્ગાલીલ્પ્રદેશીયકફર્નાહૂમ્નગર ઉપસ્થાય વિશ્રામવારે લોકાનુપદેષ્ટુમ્ આરબ્ધવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yIzurgAlIlpradezIyakapharnAhUmnagara upasthAya vizrAmavAre lokAnupadeSTum ArabdhavAn| |
तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
तदा सोऽवादीद् हे चिकित्सक स्वमेव स्वस्थं कुरु कफर्नाहूमि यद्यत् कृतवान् तदश्रौष्म ताः सर्वाः क्रिया अत्र स्वदेशे कुरु कथामेतां यूयमेवावश्यं मां वदिष्यथ।
किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।
पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।